Original

तं विजित्य रणे शूरं विक्रान्तं ख्यातपौरुषम् ।अजेयं समरे राजन्यमेन वरुणेन च ॥ ४० ॥

Segmented

तम् विजित्य रणे शूरम् विक्रान्तम् ख्या-पौरुषम् अजेयम् समरे राजन् यमेन वरुणेन च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विजित्य विजि pos=vi
रणे रण pos=n,g=m,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
विक्रान्तम् विक्रम् pos=va,g=m,c=2,n=s,f=part
ख्या ख्या pos=va,comp=y,f=part
पौरुषम् पौरुष pos=n,g=m,c=2,n=s
अजेयम् अजेय pos=a,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यमेन यम pos=n,g=m,c=3,n=s
वरुणेन वरुण pos=n,g=m,c=3,n=s
pos=i