Original

संजय उवाच ।यथाशक्ति यथोत्साहं युद्धे चेष्टन्ति तावकाः ।दर्शयानाः परं शक्त्या पौरुषं पुरुषर्षभ ॥ ४ ॥

Segmented

संजय उवाच यथाशक्ति यथोत्साहम् युद्धे चेष्टन्ति तावकाः दर्शयानाः परम् शक्त्या पौरुषम् पुरुष-ऋषभ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथाशक्ति यथाशक्ति pos=i
यथोत्साहम् यथोत्साह pos=a,g=n,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
चेष्टन्ति चेष्ट् pos=v,p=3,n=p,l=lat
तावकाः तावक pos=a,g=m,c=1,n=p
दर्शयानाः दर्शय् pos=va,g=m,c=1,n=p,f=part
परम् पर pos=n,g=n,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s