Original

शक्तिं विनिहतां दृष्ट्वा हैडिम्बः प्राद्रवद्भयात् ।यथेन्द्रस्य रणात्पूर्वं नमुचिर्दैत्यसत्तमः ॥ ३९ ॥

Segmented

शक्तिम् विनिहताम् दृष्ट्वा हैडिम्बः प्राद्रवद् भयात् यथा इन्द्रस्य रणात् पूर्वम् नमुचिः दैत्य-सत्तमः

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
विनिहताम् विनिहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
हैडिम्बः हैडिम्ब pos=n,g=m,c=1,n=s
प्राद्रवद् प्रद्रु pos=v,p=3,n=s,l=lan
भयात् भय pos=n,g=n,c=5,n=s
यथा यथा pos=i
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
रणात् रण pos=n,g=m,c=5,n=s
पूर्वम् पूर्वम् pos=i
नमुचिः नमुचि pos=n,g=m,c=1,n=s
दैत्य दैत्य pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s