Original

तामापतन्तीं सहसा हेमदण्डां सुवेगिताम् ।त्रिधा चिच्छेद नृपतिः सा व्यकीर्यत मेदिनीम् ॥ ३८ ॥

Segmented

ताम् आपतन्तीम् सहसा हेम-दण्डाम् सु वेगिताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
हेम हेमन् pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
सु सु pos=i
वेगिताम् वेगित pos=a,g=f,c=2,n=s