Original

स हताश्वे रथे तिष्ठन्राक्षसेन्द्रः प्रतापवान् ।शक्तिं चिक्षेप वेगेन प्राग्ज्योतिषगजं प्रति ॥ ३७ ॥

Segmented

स हत-अश्वे रथे तिष्ठन् राक्षस-इन्द्रः प्रतापवान् शक्तिम् चिक्षेप वेगेन प्राग्ज्योतिष-गजम् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
प्राग्ज्योतिष प्राग्ज्योतिष pos=n,comp=y
गजम् गज pos=n,g=m,c=2,n=s
प्रति प्रति pos=i