Original

ततः प्राग्ज्योतिषो राजन्प्रहसन्निव भारत ।तस्याश्वांश्चतुरः संख्ये पातयामास सायकैः ॥ ३६ ॥

Segmented

ततः प्राग्ज्योतिषो राजन् प्रहसन्न् इव भारत तस्य अश्वान् चतुरः संख्ये पातयामास सायकैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राग्ज्योतिषो प्राग्ज्योतिष pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p