Original

स तांश्छित्त्वा महाबाहुस्तोमरान्निशितैः शरैः ।भगदत्तं च विव्याध सप्तत्या कङ्कपत्रिभिः ॥ ३५ ॥

Segmented

स तान् छित्त्वा महा-बाहुः तोमरान् निशितैः शरैः भगदत्तम् च विव्याध सप्तत्या कङ्क-पत्त्रिन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
छित्त्वा छिद् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तोमरान् तोमर pos=n,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=3,n=p