Original

स ताड्यमानो बहुभिः शरैः संनतपर्वभिः ।न विव्यथे राक्षसेन्द्रो भिद्यमान इवाचलः ॥ ३३ ॥

Segmented

स ताड्यमानो बहुभिः शरैः संनत-पर्वभिः न विव्यथे राक्षस-इन्द्रः भिद्यमान इव अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताड्यमानो ताडय् pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
भिद्यमान भिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s