Original

निहत्य ताञ्शरान्राजा राक्षसस्य धनुश्च्युतान् ।भैमसेनिं रणे तूर्णं सर्वमर्मस्वताडयत् ॥ ३२ ॥

Segmented

निहत्य ताञ् शरान् राजा राक्षसस्य धनुः-च्युतान् भैमसेनिम् रणे तूर्णम् सर्व-मर्मसु अताडयत्

Analysis

Word Lemma Parse
निहत्य निहन् pos=vi
ताञ् तद् pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,comp=y
च्युतान् च्यु pos=va,g=m,c=2,n=p,f=part
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
तूर्णम् तूर्णम् pos=i
सर्व सर्व pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan