Original

घटोत्कचस्ततो राजन्भगदत्तं महारणे ।शरैः प्रच्छादयामास मेरुं गिरिमिवाम्बुदः ॥ ३१ ॥

Segmented

घटोत्कचः ततस् राजन् भगदत्तम् महा-रणे शरैः प्रच्छादयामास मेरुम् गिरिम् इव अम्बुदः

Analysis

Word Lemma Parse
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
भगदत्तम् भगदत्त pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
मेरुम् मेरु pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s