Original

निवृत्तेषु तु पाण्डूनां पुनः सैन्येषु भारत ।आसीन्निष्टानको घोरस्तव सैन्येषु संयुगे ॥ ३० ॥

Segmented

निवृत्तेषु तु पाण्डूनाम् पुनः सैन्येषु भारत आसीत् निष्टानकः घोरः ते सैन्येषु संयुगे

Analysis

Word Lemma Parse
निवृत्तेषु निवृत् pos=va,g=m,c=7,n=p,f=part
तु तु pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
सैन्येषु सैन्य pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
निष्टानकः निष्टानक pos=n,g=m,c=1,n=s
घोरः घोर pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
संयुगे संयुग pos=n,g=n,c=7,n=s