Original

भैमसेनिं रथस्थं तु तत्रापश्याम भारत ।शेषा विमनसो भूत्वा प्राद्रवन्त महारथाः ॥ २९ ॥

Segmented

भैमसेनिम् रथ-स्थम् तु तत्र अपश्याम भारत शेषा विमनसो भूत्वा प्राद्रवन्त महा-रथाः

Analysis

Word Lemma Parse
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तु तु pos=i
तत्र तत्र pos=i
अपश्याम पश् pos=v,p=1,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s
शेषा शेष pos=a,g=m,c=1,n=p
विमनसो विमनस् pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p