Original

तेन विद्राव्यमाणास्ते पाण्डवाः सर्वतोदिशम् ।त्रातारं नाभ्यविन्दन्त स्वेष्वनीकेषु भारत ॥ २८ ॥

Segmented

तेन विद्रावय् ते पाण्डवाः सर्वतोदिशम् त्रातारम् न अभ्यविन्दन्त स्वेषु अनीकेषु भारत

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
विद्रावय् विद्रावय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वतोदिशम् सर्वतोदिशम् pos=i
त्रातारम् त्रातृ pos=n,g=m,c=2,n=s
pos=i
अभ्यविन्दन्त अभिविद् pos=v,p=3,n=p,l=lan
स्वेषु स्व pos=a,g=n,c=7,n=p
अनीकेषु अनीक pos=n,g=n,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s