Original

यथा सुरपतिः शक्रस्त्रासयामास दानवान् ।तथैव समरे राजंस्त्रासयामास पाण्डवान् ॥ २७ ॥

Segmented

यथा सुरपतिः शक्रः त्रासयामास दानवान् तथा एव समरे राजन् त्रासयामास पाण्डवान्

Analysis

Word Lemma Parse
यथा यथा pos=i
सुरपतिः सुरपति pos=n,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
त्रासयामास त्रासय् pos=v,p=3,n=s,l=lit
दानवान् दानव pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
त्रासयामास त्रासय् pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p