Original

ततः प्राग्ज्योतिषो राजा नागराजं समास्थितः ।यथा वज्रधरः पूर्वं संग्रामे तारकामये ॥ २५ ॥

Segmented

ततः प्राग्ज्योतिषो राजा नागराजम् समास्थितः यथा वज्रधरः पूर्वम् संग्रामे तारका-मये

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राग्ज्योतिषो प्राग्ज्योतिष pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नागराजम् नागराज pos=n,g=m,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
वज्रधरः वज्रधर pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
तारका तारका pos=n,comp=y
मये मय pos=a,g=m,c=7,n=s