Original

सा वध्यमाना समरे धार्तराष्ट्री महाचमूः ।वेगान्बहुविधांश्चक्रे विषं पीत्वेव मानवः ॥ २३ ॥

Segmented

सा वध्यमाना समरे धार्तराष्ट्री महा-चमूः वेगान् बहुविधान् चक्रे विषम् पीत्वा इव मानवः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वध्यमाना वध् pos=va,g=f,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
धार्तराष्ट्री धार्तराष्ट्र pos=a,g=f,c=1,n=s
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
वेगान् वेग pos=n,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
विषम् विष pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
इव इव pos=i
मानवः मानव pos=n,g=m,c=1,n=s