Original

तौ स जित्वा महाराज नागराजसुतासुतः ।पौरुषं ख्यापयंस्तूर्णं व्यधमत्तव वाहिनीम् ॥ २२ ॥

Segmented

तौ स जित्वा महा-राज नाग-राज-सुता-सुतः पौरुषम् ख्यापय् तूर्णम् व्यधमत् तव वाहिनीम्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
तद् pos=n,g=m,c=1,n=s
जित्वा जि pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नाग नाग pos=n,comp=y
राज राजन् pos=n,comp=y
सुता सुता pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
ख्यापय् ख्यापय् pos=va,g=m,c=1,n=s,f=part
तूर्णम् तूर्णम् pos=i
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
तव त्वद् pos=n,g=,c=6,n=s
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s