Original

तस्मिन्निपतिते भूमौ गतसत्त्वेऽथ सारथौ ।रथः प्रदुद्राव दिशः समुद्भ्रान्तहयस्ततः ॥ २१ ॥

Segmented

तस्मिन् निपतिते भूमौ गतसत्त्वे ऽथ सारथौ रथः प्रदुद्राव दिशः समुद्भ्रम्-हयः ततस्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
गतसत्त्वे गतसत्त्व pos=a,g=m,c=7,n=s
ऽथ अथ pos=i
सारथौ सारथि pos=n,g=m,c=7,n=s
रथः रथ pos=n,g=m,c=1,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p
समुद्भ्रम् समुद्भ्रम् pos=va,comp=y,f=part
हयः हय pos=n,g=m,c=1,n=s
ततस् ततस् pos=i