Original

इरावांस्तु ततः क्रुद्धो भ्रातरौ तौ महारथौ ।ववर्ष शरवर्षेण सारथिं चाप्यपातयत् ॥ २० ॥

Segmented

इरावान् तु ततः क्रुद्धो भ्रातरौ तौ महा-रथा ववर्ष शर-वर्षेण सारथिम् च अपि अपातयत्

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अपातयत् पातय् pos=v,p=3,n=s,l=lan