Original

न चैव मामकं कंचिद्धृष्टं शंससि संजय ।नित्यं पाण्डुसुतान्हृष्टानभग्नांश्चैव शंससि ॥ २ ॥

Segmented

न च एव मामकम् कंचिद् हृष्टम् शंससि संजय नित्यम् पाण्डु-सुतान् हृष्टान् अभग्नान् च एव शंससि

Analysis

Word Lemma Parse
pos=i
pos=i
एव एव pos=i
मामकम् मामक pos=a,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
हृष्टम् हृष् pos=va,g=m,c=2,n=s,f=part
शंससि शंस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
हृष्टान् हृष् pos=va,g=m,c=2,n=p,f=part
अभग्नान् अभग्न pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
शंससि शंस् pos=v,p=2,n=s,l=lat