Original

ताभ्यां मुक्ता महावेगाः शराः काञ्चनभूषणाः ।दिवाकरपथं प्राप्य छादयामासुरम्बरम् ॥ १९ ॥

Segmented

ताभ्याम् मुक्ता महा-वेगासः शराः काञ्चन-भूषणाः दिवाकर-पथम् प्राप्य छादयामासुः अम्बरम्

Analysis

Word Lemma Parse
ताभ्याम् तद् pos=n,g=m,c=3,n=d
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
वेगासः वेग pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
दिवाकर दिवाकर pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
छादयामासुः छादय् pos=v,p=3,n=p,l=lit
अम्बरम् अम्बर pos=n,g=n,c=2,n=s