Original

तावेकस्थौ रणे वीरावावन्त्यौ रथिनां वरौ ।शरान्मुमुचतुस्तूर्णमिरावति महात्मनि ॥ १८ ॥

Segmented

तौ एकस्थौ रणे वीरौ आवन्त्यौ रथिनाम् वरौ शरान् मुमुचतुः तूर्णम् इरावति महात्मनि

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एकस्थौ एकस्थ pos=a,g=m,c=1,n=d
रणे रण pos=n,g=m,c=7,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरौ वर pos=a,g=m,c=1,n=d
शरान् शर pos=n,g=m,c=2,n=p
मुमुचतुः मुच् pos=v,p=3,n=d,l=lit
तूर्णम् तूर्णम् pos=i
इरावति इरावन्त् pos=n,g=m,c=7,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s