Original

त्यक्त्वानुविन्दोऽथ रथं विन्दस्य रथमास्थितः ।धनुर्गृहीत्वा नवमं भारसाधनमुत्तमम् ॥ १७ ॥

Segmented

त्यक्त्वा अनुविन्दः ऽथ रथम् विन्दस्य रथम् आस्थितः धनुः गृहीत्वा नवमम् भार-साधनम् उत्तमम्

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
अनुविन्दः अनुविन्द pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
रथम् रथ pos=n,g=m,c=2,n=s
विन्दस्य विन्द pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
गृहीत्वा ग्रह् pos=vi
नवमम् नवम pos=a,g=n,c=2,n=s
भार भार pos=n,comp=y
साधनम् साधन pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s