Original

भल्लाभ्यां च सुतीक्ष्णाभ्यां धनुः केतुं च मारिष ।चिच्छेद समरे राजंस्तदद्भुतमिवाभवत् ॥ १६ ॥

Segmented

भल्लाभ्याम् च सु तीक्ष्णाभ्याम् धनुः केतुम् च मारिष

Analysis

Word Lemma Parse
भल्लाभ्याम् भल्ल pos=n,g=m,c=3,n=d
pos=i
सु सु pos=i
तीक्ष्णाभ्याम् तीक्ष्ण pos=a,g=m,c=3,n=d
धनुः धनुस् pos=n,g=n,c=2,n=s
केतुम् केतु pos=n,g=m,c=2,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s