Original

इरावांस्तु ततो राजन्ननुविन्दस्य सायकैः ।चतुर्भिश्चतुरो वाहाननयद्यमसादनम् ॥ १५ ॥

Segmented

इरावान् तु ततो राजन्न् अनुविन्दस्य सायकैः चतुर्भिः चतुरः वाहान् अनयद् यम-सादनम्

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
तु तु pos=i
ततो तन् pos=va,g=m,c=1,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनुविन्दस्य अनुविन्द pos=n,g=m,c=6,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s