Original

युध्यतां हि तथा राजन्विशेषो न व्यदृश्यत ।यततां शत्रुनाशाय कृतप्रतिकृतैषिणाम् ॥ १४ ॥

Segmented

युध्यताम् हि तथा राजन् विशेषो न व्यदृश्यत यतताम् शत्रु-नाशाय कृत-प्रतिकृ-एषिणाम्

Analysis

Word Lemma Parse
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
हि हि pos=i
तथा तथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विशेषो विशेष pos=n,g=m,c=1,n=s
pos=i
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
यतताम् यत् pos=va,g=m,c=6,n=p,f=part
शत्रु शत्रु pos=n,comp=y
नाशाय नाश pos=n,g=m,c=4,n=s
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
एषिणाम् एषिन् pos=a,g=m,c=6,n=p