Original

इरावांस्तु सुसंक्रुद्धो भ्रातरौ देवरूपिणौ ।विव्याध निशितैस्तूर्णं शरैः संनतपर्वभिः ।तावेनं प्रत्यविध्येतां समरे चित्रयोधिनौ ॥ १३ ॥

Segmented

इरावान् तु सु संक्रुद्धः भ्रातरौ देव-रूपिनः विव्याध निशितैः तूर्णम् शरैः संनत-पर्वभिः तौ एनम् प्रत्यविध्येताम् समरे चित्र-योधिनः

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
देव देव pos=n,comp=y
रूपिनः रूपिन् pos=a,g=m,c=2,n=d
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=n,c=3,n=p,f=part
तूर्णम् तूर्णम् pos=i
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
तौ तद् pos=n,g=m,c=1,n=d
एनम् एनद् pos=n,g=m,c=2,n=s
प्रत्यविध्येताम् प्रतिव्यध् pos=v,p=3,n=d,l=lan
समरे समर pos=n,g=m,c=7,n=s
चित्र चित्र pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=d