Original

युद्धे सुकृतिनां लोकानिच्छन्तो वसुधाधिपाः ।चमूं विगाह्य युध्यन्ते नित्यं स्वर्गपरायणाः ॥ १० ॥

Segmented

युद्धे सु कृतिन् लोकान् इच्छन्तो वसुधाधिपाः चमूम् विगाह्य युध्यन्ते नित्यम् स्वर्ग-परायणाः

Analysis

Word Lemma Parse
युद्धे युद्ध pos=n,g=n,c=7,n=s
सु सु pos=i
कृतिन् कृतिन् pos=a,g=m,c=6,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
इच्छन्तो इष् pos=va,g=m,c=1,n=p,f=part
वसुधाधिपाः वसुधाधिप pos=n,g=m,c=1,n=p
चमूम् चमू pos=n,g=f,c=2,n=s
विगाह्य विगाह् pos=vi
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i
स्वर्ग स्वर्ग pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p