Original

धृतराष्ट्र उवाच ।बहूनीह विचित्राणि द्वैरथानि स्म संजय ।पाण्डूनां मामकैः सार्धमश्रौषं तव जल्पतः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच बहूनि इह विचित्राणि द्वैरथानि स्म संजय पाण्डूनाम् मामकैः सार्धम् अश्रौषम् तव जल्पतः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बहूनि बहु pos=a,g=n,c=2,n=p
इह इह pos=i
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
द्वैरथानि द्वैरथ pos=n,g=n,c=2,n=p
स्म स्म pos=i
संजय संजय pos=n,g=m,c=8,n=s
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
मामकैः मामक pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
तव त्वद् pos=n,g=,c=6,n=s
जल्पतः जल्प् pos=va,g=m,c=6,n=s,f=part