Original

ततः प्रयातः सहसा भीष्मः शांतनवोऽर्जुनम् ।रणे भारतमायान्तमाससाद महाबलम् ॥ ८ ॥

Segmented

ततः प्रयातः सहसा भीष्मः शांतनवो ऽर्जुनम् रणे भारतम् आयान्तम् आससाद महा-बलम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयातः प्रया pos=va,g=m,c=1,n=s,f=part
सहसा सहसा pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
भारतम् भारत pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
आससाद आसद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s