Original

तं प्रयान्तं परानीकं सर्वसैन्येन भारतम् ।संयत्ताः समरे सर्वे पालयध्वं पितामहम् ॥ ६ ॥

Segmented

तम् प्रयान्तम् पर-अनीकम् सर्व-सैन्येन भारतम् संयत्ताः समरे सर्वे पालयध्वम् पितामहम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
पर पर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
सैन्येन सैन्य pos=n,g=n,c=3,n=s
भारतम् भारत pos=n,g=m,c=2,n=s
संयत्ताः संयत् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पालयध्वम् पालय् pos=v,p=2,n=p,l=lot
पितामहम् पितामह pos=n,g=m,c=2,n=s