Original

भीमसेनोऽपि संक्रुद्धस्तव सैन्यमुपाद्रवत् ।निजघान च संक्रुद्धो दण्डपाणिरिवान्तकः ॥ ५७ ॥

Segmented

भीमसेनो ऽपि संक्रुद्धः ते सैन्यम् उपाद्रवत् निजघान च संक्रुद्धो दण्ड-पाणिः इव अन्तकः

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan
निजघान निहन् pos=v,p=3,n=s,l=lit
pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दण्ड दण्ड pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s