Original

हताश्वात्तु रथात्तूर्णं वृषकस्य रथं ययौ ।स्यालस्य ते महाराज तव पुत्रस्य पश्यतः ॥ ५६ ॥

Segmented

हत-अश्वात् तु रथात् तूर्णम् वृषकस्य रथम् ययौ स्यालस्य ते महा-राज तव पुत्रस्य पश्यतः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
वृषकस्य वृषक pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
स्यालस्य स्याल pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part