Original

शरैर्बहुविधैश्चैनमाचिनोत्परवीरहा ।शकलीकृतसर्वाङ्गः श्वाविद्वत्समदृश्यत ॥ ५५ ॥

Segmented

शरैः बहुविधैः च एनम् आचिनोत् पर-वीर-हा शकलीकृ-सर्व-अङ्गः श्वाविध्-वत् समदृश्यत

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आचिनोत् आचि pos=v,p=3,n=s,l=lan
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
शकलीकृ शकलीकृ pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
श्वाविध् श्वाविध् pos=n,comp=y
वत् वत् pos=i
समदृश्यत संदृश् pos=v,p=3,n=s,l=lan