Original

तस्याश्वांश्चतुरो हत्वा भीमसेनो महाबलः ।सारथिं पातयामास ध्वजं च सुपरिष्कृतम् ॥ ५४ ॥

Segmented

तस्य अश्वान् चतुरः हत्वा भीमसेनो महा-बलः सारथिम् पातयामास ध्वजम् च सु परिष्कृतम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part