Original

तैरर्द्यमानोऽतिरथः सात्वतः शस्त्रकोविदः ।नाकम्पत महाराज भीमं चार्छच्छितैः शरैः ॥ ५३ ॥

Segmented

तैः अर्द्यमानो ऽतिरथः सात्वतः शस्त्र-कोविदः न अकम्पत महा-राज भीमम् च आर्छत् शितैः शरैः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
अर्द्यमानो अर्दय् pos=va,g=m,c=1,n=s,f=part
ऽतिरथः अतिरथ pos=n,g=m,c=1,n=s
सात्वतः सात्वत pos=n,g=m,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
आर्छत् ऋछ् pos=v,p=3,n=s,l=lan
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p