Original

ततः प्रहस्य समरे भीमसेनः परंतपः ।प्रेषयामास संक्रुद्धः सायकान्कृतवर्मणे ॥ ५२ ॥

Segmented

ततः प्रहस्य समरे भीमसेनः परंतपः प्रेषयामास संक्रुद्धः सायकान् कृतवर्मणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
समरे समर pos=n,g=n,c=7,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
कृतवर्मणे कृतवर्मन् pos=n,g=m,c=4,n=s