Original

कृतवर्मा रणे भीमं शरैरार्छन्महारथम् ।प्रच्छादयामास च तं महामेघो रविं यथा ॥ ५१ ॥

Segmented

कृतवर्मा रणे भीमम् शरैः आर्छत् महा-रथम् प्रच्छादयामास च तम् महा-मेघः रविम् यथा

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
आर्छत् ऋछ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रच्छादयामास प्रच्छादय् pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
रविम् रवि pos=n,g=m,c=2,n=s
यथा यथा pos=i