Original

ततो नृपं पराजित्य पार्षतः परवीरहा ।न्यहनत्तावकं सैन्यं वज्रपाणिरिवासुरम् ॥ ५० ॥

Segmented

ततो नृपम् पराजित्य पार्षतः पर-वीर-हा न्यहनत् तावकम् सैन्यम् वज्रपाणिः इव असुरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नृपम् नृप pos=n,g=m,c=2,n=s
पराजित्य पराजि pos=vi
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
न्यहनत् निहन् pos=v,p=3,n=s,l=lun
तावकम् तावक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
इव इव pos=i
असुरम् असुर pos=n,g=m,c=2,n=s