Original

एष भीष्मः शांतनवो योद्धुकामो धनंजयम् ।सर्वात्मना कुरुश्रेष्ठस्त्यक्त्वा जीवितमात्मनः ॥ ५ ॥

Segmented

एष भीष्मः शांतनवो योद्धु-कामः धनंजयम् सर्व-आत्मना कुरु-श्रेष्ठः त्यक्त्वा जीवितम् आत्मनः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
योद्धु योद्धु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s