Original

शकुनिस्तं समभ्येत्य राजगृद्धी महाबलः ।राजानं सर्वलोकस्य रथमारोपयत्स्वकम् ॥ ४९ ॥

Segmented

शकुनिः तम् समभ्येत्य राज-गृद्धी महा-बलः राजानम् सर्व-लोकस्य रथम् आरोपयत् स्वकम्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समभ्येत्य समभ्ये pos=vi
राज राजन् pos=n,comp=y
गृद्धी गृद्धिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
स्वकम् स्वक pos=a,g=m,c=2,n=s