Original

तस्य सेनापतिः क्रुद्धो धनुश्चिच्छेद मारिष ।हयांश्च चतुरः शीघ्रं निजघान महारथः ।शरैश्चैनं सुनिशितैः क्षिप्रं विव्याध सप्तभिः ॥ ४७ ॥

Segmented

हयान् च चतुरः शीघ्रम् निजघान महा-रथः शरैः च एनम् सु निशितैः क्षिप्रम् विव्याध सप्तभिः

Analysis

Word Lemma Parse
हयान् हय pos=n,g=m,c=2,n=p
pos=i
चतुरः चतुर् pos=n,g=m,c=2,n=p
शीघ्रम् शीघ्रम् pos=i
निजघान निहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
क्षिप्रम् क्षिप्रम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p