Original

धृष्टद्युम्नं च समरे तूर्णं विव्याध सायकैः ।षष्ट्या च त्रिंशता चैव तदद्भुतमिवाभवत् ॥ ४६ ॥

Segmented

धृष्टद्युम्नम् च समरे तूर्णम् विव्याध सायकैः षष्ट्या च त्रिंशता च एव तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
pos=i
त्रिंशता त्रिंशत् pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan