Original

संछाद्यमानो विशिखैर्धृष्टद्युम्नेन भारत ।विव्यथे न च राजेन्द्र तव पुत्रो जनेश्वरः ॥ ४५ ॥

Segmented

संछाद्यमानो विशिखैः धृष्टद्युम्नेन भारत विव्यथे न च राज-इन्द्र तव पुत्रो जनेश्वरः

Analysis

Word Lemma Parse
संछाद्यमानो संछादय् pos=va,g=m,c=1,n=s,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
धृष्टद्युम्नेन धृष्टद्युम्न pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit
pos=i
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s