Original

एतस्मिन्नेव काले तु द्रुपदस्यात्मजो बली ।धृष्टद्युम्नो महाराज तव पुत्रं जनेश्वरम् ।छादयामास समरे शरैः संनतपर्वभिः ॥ ४४ ॥

Segmented

एतस्मिन्न् एव काले तु द्रुपदस्य आत्मजः बली धृष्टद्युम्नो महा-राज तव पुत्रम् जनेश्वरम् छादयामास समरे शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=m,c=7,n=s
एव एव pos=i
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=m,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p