Original

न्यहनत्तावकांश्चापि सात्यकिः सत्यविक्रमः ।निशितैर्बहुभिर्बाणैस्तेऽद्रवन्त भयार्दिताः ॥ ४३ ॥

Segmented

न्यहनत् तावकान् च अपि सात्यकिः सत्य-विक्रमः निशितैः बहुभिः बाणैः ते ऽद्रवन्त भय-अर्दिताः

Analysis

Word Lemma Parse
न्यहनत् निहन् pos=v,p=3,n=s,l=lun
तावकान् तावक pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽद्रवन्त द्रु pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part