Original

तमजेयं राक्षसेन्द्रं संख्ये मघवता अपि ।शैनेयः प्राणदज्जित्वा योधानां तव पश्यताम् ॥ ४२ ॥

Segmented

तम् अजेयम् राक्षस-इन्द्रम् संख्ये मघवता अपि शैनेयः प्राणदत् जित्य योधानाम् तव पश्यताम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अजेयम् अजेय pos=a,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
मघवता मघवन् pos=n,g=,c=3,n=s
अपि अपि pos=i
शैनेयः शैनेय pos=n,g=m,c=1,n=s
प्राणदत् प्रणद् pos=v,p=3,n=s,l=lan
जित्य जि pos=vi
योधानाम् योध pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part