Original

तदस्त्रं भस्मसात्कृत्वा मायां तां राक्षसीं तदा ।अलम्बुसं शरैर्घोरैरभ्याकिरत सर्वशः ।पर्वतं वारिधाराभिः प्रावृषीव बलाहकः ॥ ४० ॥

Segmented

तद् अस्त्रम् भस्मसात्कृत्वा मायाम् ताम् राक्षसीम् तदा अलम्बुसम् शरैः घोरैः अभ्याकिरत सर्वशः पर्वतम् वारि-धाराभिः प्रावृषि इव बलाहकः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
भस्मसात्कृत्वा भस्मसात्कृ pos=vi
मायाम् माया pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
तदा तदा pos=i
अलम्बुसम् अलम्बुष pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
अभ्याकिरत अभ्याकृ pos=v,p=3,n=s,l=lan
सर्वशः सर्वशस् pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वारि वारि pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
बलाहकः बलाहक pos=n,g=m,c=1,n=s