Original

तेषां च प्रमुखे शूरं सुशर्माणं महाबलम् ।मध्ये सर्वस्य सैन्यस्य भृशं संहर्षयन्वचः ॥ ४ ॥

Segmented

तेषाम् च प्रमुखे शूरम् सुशर्माणम् महा-बलम् मध्ये सर्वस्य सैन्यस्य भृशम् संहर्षयन् वचः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
भृशम् भृशम् pos=i
संहर्षयन् संहर्षय् pos=va,g=m,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s