Original

ऐन्द्रमस्त्रं च वार्ष्णेयो योजयामास भारत ।विजयाद्यदनुप्राप्तं माधवेन यशस्विना ॥ ३९ ॥

Segmented

ऐन्द्रम् अस्त्रम् च वार्ष्णेयो योजयामास भारत विजयाद् यद् अनुप्राप्तम् माधवेन यशस्विना

Analysis

Word Lemma Parse
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
pos=i
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
योजयामास योजय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
विजयाद् विजय pos=n,g=m,c=5,n=s
यद् यद् pos=n,g=n,c=1,n=s
अनुप्राप्तम् अनुप्राप् pos=va,g=n,c=1,n=s,f=part
माधवेन माधव pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s